B 123-4 Jñānārṇavatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 123/4
Title: Jñānārṇavatantra
Dimensions: 32 x 9.5 cm x 69 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2197
Remarks:


Reel No. B 123-4 Inventory No. 27574

Title Jñānārṇavatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete

Size 30.0 x 10.0 cm

Folios 66

Lines per Folio 8

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/2197

Manuscript Features

MS contains the chapter up to 24th paṭala.

Excerpts

Beginning

❖ oṃ namaḥ śrīparadevatāyai ||

|| śrīdevy ūvāca ||

gaṇeśacaṇḍinandīśasurendraparivārita ||

jagadvaṃdya gaṇādhīśa kiṃ tvayā japyate sadā ||

|| akṣamā(2)leti kiṃ nāma saṃśayo me hṛdi sthitaḥ |

śabdātītaṃ paraṃ brahma tvam eva paramārthavit |

kathayānanda niṣpanda sānda(!)mānasaniścayāt ||

|| śrī (3) īśvara uvāca ||

kathayāmi varārohe, jan(!) mayā japyate sadā |  (fol. 1v1–3)

End

svarṇālaṃkāravastraiś ca nānā dhanasamuccayaiḥ ||

tvatprasādāt pavitraṃ ca dhārayet tad anaṃtaraṃ ||

tadaṃgahomaṃ nirvvṛtya (!) pavitreṇa samarccayet |

kumārīpūjanaṃ kuryyāt tatas tad uttamāṃ gatā (!)||

yoginyo yoginaś caiva brāhmāṇā vividhā gaṇā(!) ||

pūjayet parameśāni yadicchet (!) siddhim ātmanaḥ || (fol. 68v7-8 and 69r1–2)

«Sub-colophon:»

|| iti śrījñānārṇṇave nityātaṃtre pavitrāropaṇaṃ nāma caturviṃśatitamaḥ paṭalaḥ || || śrīcidānandaparamātmasvarūpiṇai namaḥ  || || ||

Microfilm Details

Reel No. B 123/4

Date of Filming 10-10-1971

Exposures 71

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 04-12-2007

Bibliography