B 123-4 Jñānārṇavatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 123/4
Title: Jñānārṇavatantra
Dimensions: 32 x 9.5 cm x 69 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2197
Remarks:
Reel No. B 123-4 Inventory No. 27574
Title Jñānārṇavatantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State incomplete
Size 30.0 x 10.0 cm
Folios 66
Lines per Folio 8
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/2197
Manuscript Features
MS contains the chapter up to 24th paṭala.
Excerpts
Beginning
❖ oṃ namaḥ śrīparadevatāyai ||
|| śrīdevy ūvāca ||
gaṇeśacaṇḍinandīśasurendraparivārita ||
jagadvaṃdya gaṇādhīśa kiṃ tvayā japyate sadā ||
|| akṣamā(2)leti kiṃ nāma saṃśayo me hṛdi sthitaḥ |
śabdātītaṃ paraṃ brahma tvam eva paramārthavit |
kathayānanda niṣpanda sānda(!)mānasaniścayāt ||
|| śrī (3) īśvara uvāca ||
kathayāmi varārohe, jan(!) mayā japyate sadā | (fol. 1v1–3)
End
svarṇālaṃkāravastraiś ca nānā dhanasamuccayaiḥ ||
tvatprasādāt pavitraṃ ca dhārayet tad anaṃtaraṃ ||
tadaṃgahomaṃ nirvvṛtya (!) pavitreṇa samarccayet |
kumārīpūjanaṃ kuryyāt tatas tad uttamāṃ gatā (!)||
yoginyo yoginaś caiva brāhmāṇā vividhā gaṇā(!) ||
pūjayet parameśāni yadicchet (!) siddhim ātmanaḥ || (fol. 68v7-8 and 69r1–2)
«Sub-colophon:»
|| iti śrījñānārṇṇave nityātaṃtre pavitrāropaṇaṃ nāma caturviṃśatitamaḥ paṭalaḥ || || śrīcidānandaparamātmasvarūpiṇai namaḥ || || ||
Microfilm Details
Reel No. B 123/4
Date of Filming 10-10-1971
Exposures 71
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 04-12-2007
Bibliography